Bihar Board Matric Sanskrit vvi Objective 2023 [ पाटलिपुत्रवैभवम् ] कक्षा 10वीं [ संस्कृत ]
Bihar Board Matric Sanskrit vvi Objective 2023
Bihar Board Matric Sanskrit vvi Objective 2023 :- [ पाटलिपुत्रवैभवम् ] कक्षा 10वीं [ संस्कृत ] Bihar Board 10th Sanskrit vvi Objective Question 2023, Bihar Board Class 10th Sanskrit vvi Question Answer 2023, Class 10th Sanskrit important Objective Question 2023, DLS Education, Mantu Sir,
1. ‘पाटलिपुत्रवैभवम्’ पाठे कस्य नगरस्य वर्णनम् अस्ति ?
(A) गयायाः
(B) तिलौथूनगरस्य
(C) आरायाः
(D) पाटलिपुत्रस्य
उत्तर-(D)
2. बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम् ?
(A) पाटलग्रामः
(B) पटना
(C) पाटलिग्रामः
(D) पुष्पपुरम्
उत्तर-(C)
3. गाँधीसेतुः कुत्र अस्ति ?
(A) पाटलिपुत्रनगरे
(B) पहरपुरग्रामे
(C) सासारामनगरे
(D) बक्सरनगरे
उत्तर-(A)
4. नगरस्य पालिका देवी का अस्ति ?
(A) पटनदेवी
(B) दुर्गादेवी
(C) शीतलामाता
(D) सरस्वती
उत्तर-(A)
5. कुट्टनीमतम् काव्यस्य रचनाकारः कः ?
(A) समुद्रगुप्तः
(B) दामोदरगुप्तः
(C) चन्द्रगुप्तः
(D) मेगास्थनीजः
उत्तर-(B)
Bihar Board Matric Sanskrit vvi Objective 2023
6. कस्य महापुरुषस्य जन्मस्थानं पाटलिपुत्रे अस्ति?
(A) गुरुनानकस्य
(B) राजाराममोहन रायस्य
(C) महावीरस्य
(D) गुरुगोविंद सिंहस्य
उत्तर-(D)
7. कस्य राज्य राजधानीनगरं पाटलिपुत्रम् अस्ति ?
(A) बिहारप्रदेशस्य
(B) उत्तरप्रदेशस्य
(C) मध्यप्रदेशस्य
(D) गुजरातप्रदेशस्य
उत्तर-(A)
8. काव्यमीमांसा नामक ग्रन्थं कः अलिखत् ?
(A) राजशेखरः
(B) दामोदरगुप्तः
(C) चन्द्रगुप्तः
(D) मेगास्थनीजः
उत्तर-(A)
9. राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं कीदृशम् आसीत् ?
(A) विपरः
(B) असमृद्धम्
(C) समृद्धम्
(D) इनमें से कोई नहीं
उत्तर-(C)
10. बिहारस्य कस्मिन् नगरे गोलगृहम् अस्ति ?
(A) पाटलिपुत्रनगरे
(B) पहरपुरग्रामे
(C) सासारामनगरे
(D) बक्सरनगरे
उत्तर-(A)
Bihar Board Matric Sanskrit vvi Objective 2023
11. कस्य नामान्तरं पुष्पपुरं कुसुमपुरं वा प्राप्यते ?
(A) गयायाः
(B) तिलौथूनगरस्य
(C) आरायां:
(D) पाटलिपुत्रस्य
उत्तर-(D)
12. एशिया महादेशस्य दीर्घतमः सेतुः कः ?
(A) राजेन्द्रसेतुः
(B) नेहरुसेतुः
(C) गाँधीसेतुः
(D) इन्दिरासेतुः
उत्तर-(C)
13. कस्य काले पाटलिपुत्रस्य रक्षा-व्यवस्था सम्पन्नम् आसीत् ?
(A) समुद्रगुप्तस्य
(B) चन्द्रगुप्तमौर्यस्य
(C) अशोकस्य
(D) महाराणा प्रतापस्य
उत्तर-(B)
14. पाटलिपुत्रः कस्याः नद्यायाः तटे स्थितः अस्ति ?
(A) गंगाया:
(B) गण्डकस्य
(C) सोनस्य
(D) यमुनायाः
उत्तर-(A)
15. गङ्गायाः उपरि गाँधीसेतुर्नाम…..महादेशस्य दीर्घतमः सेतुः अस्ति । रिक्त स्थानानि पूरयत ।
(A) आस्ट्रेलिया
(B) अमेरिका
(C) एशिया
(D) अफ्रिका
उत्तर-(C)
Bihar Board Matric Sanskrit vvi Objective 2023
16. पाटलिपुत्रनगरे प्रसिद्ध अस्ति । रिक्त स्थानानि पूरयत।
(A) गोलगृहम्
(B) कुसुमपुरम्
(C) ताजमहलम्
(D) माधवपुरम्
उत्तर-(A)
17. पाटलिपुत्रस्य नामान्तरं प्राप्यते । रिक्त स्थानानि पूरयत ।
(A) केशवपुरम्
(B) माधवपुरम्
(C) राघोपुरम्
(D) कुसुमपुरम्
उत्तर-(D)
18. कौमुदीमहोत्सवः अतीव प्रचलितः । रिक्त स्थानानि पूरयत ।
(A) मौर्यशासनकाले
(B) आङ्गलशासनकाले
(C) गुप्तशासनकाले
(D) अशोकशासनकाले
उत्तर-(C)
19. पाटलिपुत्रस्य ……….. दिशि गंगा नदी प्रवहति । रिक्त स्थानानि पूरयत ।
(A) पूर्वस्याम्
(B) दक्षिणस्याम्
(C) पश्चिमस्याम
(D) उत्तरस्याम
उत्तर-(D)
20. गोविन्द सिंहः सिख सम्प्रदायस्य गुरुः आसीत् । रिक्त स्थानानि पूरयत ।
(A) दशमः
(B) अष्टम्
(C) नवम्
(D) प्रथम
उत्तर-(A)
Bihar Board Matric Sanskrit vvi Objective 2023
21. ‘पाटलिपुत्रवैभवम्’ पाठ में किस नगर का वर्णन है ?
(A) गया
(B) नवादा
(C) आरा
(D) पाटलिपुत्र
उत्तर-(D)
22. मेगास्थनीज पटना किसके समय में आया था ? (2018C)
(A) अशोक के समय में
(B) मुगलवंश काल में
(C) चन्द्रगुप्त मौर्य के समय में
(D) अंग्रेजों के समय में
उत्तर-(C)
23. पाटल पुष्पों की पुत्तलिका रचना के आधार पर पटना का कौन-सा नाम है? (2018C)
(A) पुष्पपुर
(B) कुसुमपुर
(C) पाटलिपुत्र
(D) पटना
उत्तर-(C)
24. ‘पाटलिपुत्र’ किस राज्य की राजधानी है (2020A)
(A) बिहार
(B) उत्तर प्रदेश
(C) मध्य प्रदेश
(D) आँध्र प्रदेश
उत्तर-(A)
25. ‘पाटलिपुत्र’ किस नदी के किनारे स्थित हैं(2021A)
(A) गंगा
(B) यमुना
(C) गंडक
(D) गौरी
उत्तर-(A)
26. ‘पाटलिपुत्र’ का बुद्ध काल में नाम क्या था ?
(A) पटना
(B) पाटल ग्राम
(C) पाटलि ग्राम
(D) पुष्पपुरम्
उत्तर-(C)
27. गाँधी सेतु पुल कहाँ अवस्थित है ?
(A) सासाराम में
(B) पहाड़पुर में
(C) आरा में
(D) पाटलिपुत्र में
उत्तर-(D)
28. पटना नगर की पालिका देवी कौन है ?(2018A), (2018C)
(A) शीतला देवी
(B) काली
(C) पटन देवी
(D) कोशी
उत्तर-(C)
29, ‘कुट्टनीमतम्’ काव्य के कवि कौन हैं ? (2018)
(A) राजशेखरः
(B) दामोदर गुप्तः
(C) विशाखदत्तः
(D) कालिदासः
उत्तर-(B)
30. राजशेखर की रचना कौन-सी है? (2018A), (2021A)
(A) काव्यमीमांसा
(B) कुट्टनीमत
(C) मुद्राराक्षस
(D) यात्रा संस्मरण
उत्तर-(A)
S.N | संस्कृत | Sanskrit |
1 | मङ्गलम् ![]() |
2 | पाटलिपुत्रवैभवम् ![]() |
3 | अलसकथा ![]() |
4 | संस्कृतसाहित्ये लेखिकाः ![]() |
5 | भारतमहिमा ![]() |
6 | भारतीयसंस्काराः ![]() |
7 | नीतिश्लोकाः ![]() |
8 | कर्मवीरकथा ![]() |
9 | स्वामी दयानन्दः ![]() |
10 | मन्दाकिनीवर्णनम् ![]() |
11 | व्याघ्रपथिककथा ![]() |
12 | कर्णस्य दानवीरता ![]() |
13 | विश्वशांति: ![]() |
14 | शास्त्रकाराः ![]() |
S.N | DLS Education Mantu Sir |
1 | Free PDF + Notes + Online Test ![]() |
2 | DLS Education Book PDF Download ![]() |
3 | vvi Question PDF + Notes + Live Test ![]() |
4 | Telegram Group ![]() |
5 | Facebook Page Link ![]() |