Bihar Board Matric Live Test 2023Sanskrit मङ्गलम् | Bihar Board Class 10th Sanskrit Live Test 2022 | Class 10th Sanskrit Online Test 2022 By dlsofficial Last updated Nov 28, 2021 0 Share 0% 2 मङ्गलम् | Bihar Board Class 10th Sanskrit Live Test 2022 DLS Education Mantu Sirमङ्गलम् 1 / 20 ‘मङ्गलम्’ पाठस्य रचनाकारः कः अस्ति ? (A) चाणक्यः (B) भवभूति (C) महर्षि वेदव्यासः (D) महर्षि वाल्मीकिः 2 / 20 ……….नानृतम् । रिक्त स्थानानि पूरयत । (A) असत्यमेव (B) असत्यमेव जयते (C) सत्यमेव जयते (D) जयते 3 / 20 कः महतो महीयान् अस्ति ? (A) ब्रह्मः (B) आत्मा (C) परमात्मा (D) संसार: 4 / 20 तमेव………..मृत्युमेति । रिक्त स्थानानि पूरयत । (A) विदित्वा (B) आत्मा (C) मृत्यु (D) विदित 5 / 20 ………….सत्यस्यापिहितं मुखम् । रिक्त स्थानानि पूरयत । (A) हिरण्मयेन पात्रेण (B) पात्रेण (C) हरण्य (D) हिरण्यमेण 6 / 20 स्यन्दमाना: नद्यः कुत्र मिलन्ति ? (A) नद्याम् (B) सरोवरे (C) समुद्रे (D) तडागे 7 / 20 अणोः अणीयान् कः ? (A) गगनः (B) आत्मा (C) परमात्मा (D) संसार: 8 / 20 उपनिषदः कस्य अंतिम भागे अस्ति ? (A) रामायणस्य (B) लौकिक साहित्यस्य (C) वैदिक वाङ्मस्य (D) आधुनिक साहित्यस्य 9 / 20 महतो महीयात् कः ? (A) आत्मा (B) ब्रह्मः (C) देवः (D) राक्षसम् 10 / 20 किं जयं प्राप्नोति ? (A) सत्यम् (B) असत्यम् (C) क्रोधम् (D) मोहः 11 / 20 ब्रह्मणः मुखं केन आच्छादितमस्ति ? (A) पात्रेण (B) सरोवरे (C) समुद्रे (D) तडागे 12 / 20 उपनिषदस्य रचनाकारः कः अस्ति ? (A) महात्मा विदुरः (B) महर्षिः वेदव्यासः (C) भर्तृहरिः (D) चाणक्यः 13 / 20 ‘मङ्गलम्’ पाठे कति मन्त्राः संकलिताः सन्ति ? (A) दश (B) अष्ट (C) पञ्च (D) त्रयोदश 14 / 20 उपनिषदे कस्य महिमा प्रधानतया गीयते ? (A) स्वविषयस्य (B) परपुरुषस्य (C) देवपुरुषस्य (D) परमपुरुषस्य 15 / 20 जन्तोः गुहायां कः निहितः ? . (A) आत्मा (B) शरीरम् (C) देवः (D) राक्षसम् 16 / 20 किं जयते ? (A) सत्यम् (B) असत्यम् (C) क्रोधम् (D) मोहः 17 / 20 किं जयं न प्राप्नोति ? (A) सत्यम् (B) असत्यम् (C) क्रोधम् (D) मोहः 18 / 20 यथा………स्यन्दमानाः समुद्रे । रिक्त स्थानानि पूरयत । (A) विहाय (B) समुद्रे (C) नद्यः (D) नद्य 19 / 20 उपनिषदः कान् प्रकटयन्ति ? (A) बौद्धसिद्धान्तान् (B) जैनसिद्धान्तान् (C) दर्शनशास्त्र सिद्धान्तान् (D) सांख्य सिद्धांतः 20 / 20 अणोः अणीयान् कः ? (A) आत्मा (B) राक्षसम् (C) देवः (D) ब्रह्मः कृपया इंतजार करे आपका रिजल्ट तैयार हो रहा है।............ Your score is The average score is 43% LinkedIn Facebook Twitter VKontakte 0% फिर से Test शुरू करें 0 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail