Bihar Board Matric Live Test 2023Sanskrit पाटलिपुत्रवैभवम् | 10th Sanskrit Live Test 2022 | Bihar Boad Class 10th Sanskrit 2022 | By dlsofficial Last updated Sep 24, 2021 0 Share 0% 5 पाटलिपुत्रवैभवम् | Bihar Board Class 10th Sanskrit Live Test 2022 DLS Education Mantu Sirपाटलिपुत्रवैभवम् 1 / 20 कौमुदीमहोत्सवः……….अतीव प्रचलितः । रिक्त स्थानानि पूरयत । (A) मौर्यशासनकाले (B) आङ्ग्लशासनकाले (C) गुप्तशासनकाले (D) अशोकशासनकाले 2 / 20 कुट्टनीमकाव्यस्य रचनाकारः कः ? (A) समुद्रगुप्तः (B) दामोदरगुप्तः (C) चन्द्रगुप्तः (D) मेगास्थनीजः 3 / 20 पाटलिपुत्रनगरे प्रसिद्धं………अस्ति । रिक्त स्थानानि पूरयत । (A) गोलगृहम् (B) कुसुमपुरम् (C) ताजमहलम् (D) माधवपुरम् 4 / 20 बिहारस्य कस्मिन् नगरे गोलगृहम् अस्ति ? (A) पाटलिपुत्रनगरे (B) पहरपुरग्रामे (C) सासारामनगरे (D) बक्सरनगरे 5 / 20 कस्य महापुरुषस्य जन्मस्थानं पाटलिपुत्रे अस्ति? (A) गुरुनानकस्य (B) राजाराममोहन रायस्य (C) महावीरस्य (D) गुरुगोविंद सिंहस्य 6 / 20 कस्यकाले पाटलिपुत्रस्य रक्षा-व्यवस्था सम्पन्नम् आसीत् ? . (A) समुद्रगुप्तस्य (B) चन्द्रगुप्तमौर्यस्य (C) अशोकस्य (D) महाराणा प्रतापस्य 7 / 20 गोविन्द सिंहः सिख सम्प्रदायस्य……….गुरुः आसीत् । रिक्त स्थानानि पूरयत । (A) दशमः (B) अष्टम् (C) नवम् (D) प्रथम 8 / 20 पाटलिपुत्रस्य नामान्तरं………….प्राप्यते । रिक्त स्थानानि पूरयत । (A) केशवपुरम् (B) माधवपुरम् (C) राघोपुरम् (D) कुसुमपुरम 9 / 20 राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं कीदृशम् आसीत् ? (A) विपरः (B) असमृद्धम् (C) समृद्धम् (D) कोई नहीं 10 / 20 कस्य राजधानीनगरं पाटलिपुत्रम् अस्ति ? (A) बिहारप्रदेशस्य (B) उत्तरप्रदेशस्य (C) मध्यप्रदेशस्य (D) गुजरातप्रदेशस्य 11 / 20 बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम् ? (A) पाटलग्रामः (B) पटना (C) पाटलिग्रामः (D) पुष्यपुरम् 12 / 20 ‘पाटलिपुत्रवैभवम्’ पाठे कस्य नगरस्य वर्णनम् अस्ति ? (A) गयायाः (B) तिलौथूनगरस्य (C) आरायाः (D) पाटलिपुत्रस्य 13 / 20 \ पाटलिपुत्रं कस्याः तटे अस्ति ? (A) गङ्गायाः (B) गण्डकंस्य (C) सोनस्य (D) यमुनायाः 14 / 20 नगरस्य पालिका देवी का अस्ति ? (A) पटनदेवी (B) दुर्गादेवी (C) शीतलामाता (D) सरस्वती 15 / 20 काव्यमीमांसा नामक ग्रन्थं कः अलिखत् ? (A) राजशेखरः (B) दामोदरगुप्तः (C) चन्द्रगुप्तः (D) मेगास्थनीजः 16 / 20 गाँधीसेतु कुत्र अस्ति ? (A) पाटलिपुत्रनगरे (B) पहरपुरग्रामे (C) सासारामनगरे (D) बक्सरनगरे 17 / 20 गङ्गायाः उपरि गाँधीसेतुर्नाम……..महादेशस्य दीर्घतमः सेतुः अस्ति ‘रिक्त स्थानानि पूरयत। (A) आस्ट्रेलिया (B) अमेरिका (C) एशिया (D) अफ्रीका 18 / 20 एशिया महादेशस्य दीर्घतमः सेतुः कः? (A) राजेन्द्रसेतु (B) नेहरूसेतु (C) गाँधीसेतु (D) इन्दिरासेतु 19 / 20 कस्य नामान्तरं पुष्पपुरं कुसुमपुरं वा प्राप्यते ? (A) गयायाः (B) तिलौथूनगरस्य (C) आरायाः (D) पाटलिपुत्रस्य 20 / 20 पाटलिपुत्रस्य………दिशि गङ्गा नदी प्रवहति । रिक्त स्थानानि पूरयत । (A) पूर्वस्याम् (B) दक्षिणस्याम् (C) पश्चिमस्याम् (D) उत्तरस्याम् कृपया इंतजार करे आपका रिजल्ट तैयार हो रहा है।............ Your score is The average score is 80% LinkedIn Facebook Twitter VKontakte 0% फिर से Test शुरू करें 0 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail