Matric Sanskrit Model Paper Subjective Question 2022 | Bihar Board मैट्रिक संस्कृत परीक्षा में यही पूछा जाएगा
Daily Test के लिए Telegram Group में जुड़े
Matric Sanskrit Model Paper Subjective Question 2022 | Bihar Board 10th Sanskrit vvi Subjective Question 2022 | Matric Sanskrit Model Paper Subjective Question 2022 | BSEB 10th Sanskrit Model Paper 2022 Bihar Board | DLS Education | Mantu Sir
Matric Sanskrit Model Paper Subjective Question 2022 | Bihar Board
खण्ड-ब (गैर-वस्तुनिष्ठ प्रश्न)
अपिठत गद्यांश (13 अंक)
1. अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें–
(अ) मम अनेकानि मित्राणि सन्ति परं रमेशः मम सर्वप्रियम् अस्ति । असौ पंचदशवर्षीयः युवकः अस्ति । असौ मम सहपाठी वर्तते । असौ स्वस्थशरीरः सुदर्शनः, भद्रश्च अस्ति । तस्य पिता अध्यापकः अस्ति माता च अध्यापिका अस्ति । रमेशस्य आचरणम् अनुकरणीयम् अस्ति । असौ प्रातः एव उत्तिष्ठति, भ्रमणाय गच्छति, व्यायाम करोति । गृहम् प्रत्यागत्य स्नानं करोति, प्रार्थनां करोति, भोजनं कृत्वा सः समये विद्यालयं गच्छति । अध्ययने असौ परमपटुः। परिश्रमेण अवधानेन च असौ पठति । गतपरीक्षायाम् असौ कक्षायाम् प्रथमस्थानम् प्राप्नोत । सर्वे अध्यापकाः तं प्रशंसन्ति ।
परम् रमेशः पुस्तककीट: न अस्ति । तस्य सामान्यज्ञानम् आश्चर्यकरम् । क्रीडासु अपि तस्य महती रुचिः। भाषणप्रतियोगितासु असौ सोत्साहं भागं गृहणाति । असौ स्वभावेन मधुरभाषी अस्ति । सहायतायै सः सदा उद्यतः तिष्ठति । निर्धनानां असौ सविशेष सहायतां करोति असौ दुर्व्यसनेभ्यः निवारयति । हितप्रदे कार्ये प्रेरयति । रहस्यम् न प्रकटीकरोति । गुणान् सदा प्रकटीकरोति । विपत्तौ कदापि न त्यजति ।
Matric Sanskrit Model Paper Subjective Question 2022
प्रश्नाः
I. एकपदेन उत्तरत:
(i) रमेशः मम कीदृशं मित्रम् अस्ति ?
(ii) रमेशस्य आयुः किम् ?
II. पूर्णवाक्येन उत्तरत :
(i) रमेशः प्रातः उत्थाय किं करोति ?
(ii) रमेशः गतपरीक्षायां कीदृशं परिणाम प्राप्नोत् ?
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तराणि-
I. (i) सर्वप्रियम्
(ii) पंचदश वर्षाणि
II. (i) रमेशः प्रातः उत्थाय भ्रमणाय गच्छति, व्यायाम करोति ।
(ii) रमेशः गतपरीक्षायाम् प्रथम स्थानम् प्राप्नोत् ।
III. मम सर्वप्रिय मित्रम्
Matric Sanskrit Model Paper Subjective Question 2022
अथवा
संस्कृतभाषा प्राचीनतमासु भाषासु एकतमा । वेदाः विश्वस्य प्राचीनतमाः उपलब्धाः ग्रन्थाः सन्ति । एते वेदाः संस्कृतभाषायामेव सन्ति । अस्माकम् समस्ता प्राचीना संस्कृतिः संस्कृतभाषायाम् एव । अस्माकं प्राचीना संस्कृतिः ‘वेदेषु, आरण्यकेषु’ ब्राह्मणेषु, उपनिषत्सु, रामायणे, महाभारते च विद्यते । एते सर्वे ग्रन्थाः संस्कृतभाषायां रचिताः सन्ति । संस्कृतभाषायाः ज्ञानं विना एते ग्रन्थाः बोद्धम् अशक्याः । संस्कृतभाषा अनेकासां भाषाणां जननी । पालि-प्राकृत अपभ्रंशप्रभृतयः भाषा: संस्कृतभाषाया एव विकसिताः ।
हिन्दी-पंजाबी-राजस्थानी- प्रभृतयः आधुनिक-भारतीय-भाषाणां विकासः अपि एतस्याः भाषायाः एव जातः अस्ति । संस्कृते नवनवशब्दानां निर्माणे अनुपमा क्षमता। अतः आधुनिकभाषाणां शब्दकोषस्य संवर्धनाय संस्कृतस्य ज्ञानम् अनिवार्यम् । देशे भावात्मकैक्याय संस्कृतं परमावश्यकम् । इदानीमपि भारतस्य कोणे-कोणे संस्कृतस्य धार्मिक कार्येषु प्रयोगः भवति । एषा एव एतादृशो भाषा वर्तते यस्याः दाक्षिणात्याः विरोधं न कुर्वन्ति । हिन्दीम् स्वीकर्तुम् ते न उद्यताः। एवम् अनेककारणैः संस्कृतभाषायाः अध्ययनम् महत्त्वपूर्णम् वर्तते ।
Bihar Board Matric Sanskrit Model Paper Subjective Question 2022
प्रश्नाः
I. एकपदेन उत्तरत :
(i) संस्कृतं कासु भाषासु एकतमा ?
(ii) विश्वस्य प्राचीनतमाः उपलब्धाः ग्रन्थाः के ?
II. पूर्णवाक्येन उत्तरत :
(i) अस्माकं प्राचीना संस्कृतिः कुत्र विद्यते ?
(ii) देशे भावात्मकैक्याय कस्य आवश्यकता अस्ति ?
III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
उत्तराणि-
I. (i) प्राचीनतमासु
(ii) वेदाः
II. (i) अस्माकं प्राचीनां संस्कृतिः वेदेषु, आरण्यकेषु ब्राह्मणेषु, उपनिषत्सु, रामायण, महाभारते च विद्यते ।
(ii) देशे भाषात्मकैक्य संस्कृतस्य आवश्यकता अस्ति ।
III. संस्कृत-गौरवम् संस्कृत भाषा/संस्कृतस्य महत्त्वम् ।
BSEB Matric Sanskrit Model Paper Subjective Question 2022
(ब) भारतम् अस्माकं प्रियः देशः । एषः देशः देशानां शिरोमणिः खलु । अस्य प्राकृतिक सौन्दर्यं बलवत् मनः मोहयति । अस्यः उत्तरदिशायाम्
पर्वतराजः हिमालयः विराजते । एषः पर्वतः प्रहरी खलु । भारतस्य दक्षिणदिशायाम् महासागरः अस्य चरणौ प्रक्षालयति । अस्य अंके अनेकाः नद्यः क्रीडन्ति । एतासां नदीनाम् तटेषु महान्ति नगराणि विराजन्ते । एतासां नदीनाम् जलं क्षेत्राणां सेचनाय विद्युतः उत्पादनाय च प्रयुज्यते । भारतस्य हरित-हरितानि वनानि अस्य शोभा निरन्तरं वर्धयन्ति । अस्माकं देश: महापुरुषाणां, महर्षीणां, महाकवीनां, नीतिवदां, दार्शनिकानां, लोकप्रियनृपाणां, महावीराणां, वैज्ञानिकानां नेतृणां च जन्मस्थली । रामस्य, कृष्णस्य, बुद्धस्य नाम का न जानाति ? वाल्मीकिम्, व्यास, कालिदास, च कः विस्मर्तुं शक्नोति ? प्राचीनकाले अस्माकं देशः अन्यदेशानां गुरुः मन्यते स्म ।अनेके विदेशीयाः अत्रागत्य विद्याम् अर्जयन्ति स्म
प्रश्नाः
I. एकपदेन उत्तरत:
(i) अस्माकं देशः कः?
(ii) भारतस्य उत्तरदिशायां कः विराजते ?
II. पूर्णवाक्येन उत्तरत :
(i) भारतस्य अंके काः क्रीडन्ति ?
(ii) नदीनां जलं केभ्यः प्रयुज्यते ।
उत्तराणि-
I. (i) भारतम्
(ii) हिमालयः
II. (i) भारतस्य अंके अनेका: नद्यः क्रीडन्ति ।
(ii) नदीनां जलं क्षेत्राणां सेचनाय विद्युतः उत्पादनाय च प्रयुज्यते ।
Matric Sanskrit Model Paper Subjective Question 2022
अथवा
जीवने किमपि लक्ष्यम् अवश्यं भवेत् । लक्ष्यहीनं जीवनं तु पशुतुल्यं भवति । लक्ष्यमपि उन्नतं परहितकारक च भवेत् । एतादृशेन लक्ष्येण अस्माकं जीवनम् उत्साहपूर्णं भविष्यति । परोपकारेण एव मनुष्यः जीवने वास्तविकं सुखं शान्ति च आप्नोति । यदि जनाः आलोचनां कुर्वन्तु तदापि फलस्य बिना अग्रेगमनम् एव अस्माकं कर्त्तव्यम् ।
I एक पदेन उत्तरत-
(क) कस्य चिन्तां बिना अग्रे गन्तव्यम् ?
(ख) कीदृशं जीवनं पशुतुल्यम् ?
II. पूर्णवाक्येन उत्तरत-
(क) अस्माकं लक्ष्यं कीदृशं भवेत् ?
(ख) मनुष्यः परोपकारेण किम् आप्नोति ?
उत्तर-I. एक पदेन उत्तरत-
(क) फलस्य
(ख) लक्ष्यहीनजीवनं ।
II. पूर्णवाक्येन उत्तरत-
(क) अस्माकं लक्ष्यं उन्नतं परहितकारकं च भवेत् ।
(ख) मनुष्यः परोपकारेण जीवने वास्तविक सुखं शांन्ति च आप्नोति ।
Matric Sanskrit Model Paper Subjective Question 2022
संस्कृते पत्रलेखनम् (08 अंक)
2. निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर लिखें: 2×4=8
(i) पाँच दिनों का रुग्णावकाश प्रदान करने के लिए प्रधानाध्यापक को एक आवेदन पत्र संस्कृत में लिखें।
उत्तर-
भागलपुरतः
21-02-2022
श्रीमन्तः प्रधानाध्यापक महोदयः
दयानन्द विद्यालय, भागलपुर
सम्माननीयाः
सविनयं निवेदनं यत् अहं दिन चतुष्टयात् ज्वराक्रांतोऽस्मि। अतः विद्यालयं आगत्य पठितुं सर्वथा असमर्थोऽस्मि । एतदर्थम् पञ्चदिनानां अवकाशं प्रार्थये । आशासे भदीयं निवेदनं स्वीकृत्य अनुग्रहिष्यन्तीति ।
भवच्छिष्यः
राजेशः
Matric Sanskrit Model Paper Subjective Question 2022 Download
(ii) अपने परिवार के साथ की गयी यात्रा का वर्णन करते मित्र को संस्कृत में पत्र लिखें।
उत्तर-
प्रिय मित्र देवदत्तः
सप्रेम नमस्ते
हाजीपुरतः
तिथि-18.3.2022
अत्र कुशलं तत्रास्तु । गतमासे सपरिवारः मया पर्यटनाय काश्मीरं गतम् आसीत् । ह्यः एव अहं तत्रतः प्रत्यागच्छम । हिमालयस्य उर्तुगंशृंङ्गः परिवृत्तः एषः प्रदेशः अतीव रमणीयाः। वयम् डलझील, शालीमार उद्यानम्, निशात, उद्यानम्, गुलमर्गम्, इत्यादयः अनेकानि दर्शनीयानि स्थानानि अपश्याम । डल झीले शिकारा नाम्नि नौका विहारं अपि कृतम् । वस्तुतः सौन्दर्यम् स्वर्गतुल्यम् त्वम् अपि एकं वारं परिवारेण सह तत्र गच्छ तस्य च आनन्दं लभस्व इति मम कामना अस्ति ।
भवदीयः अभिन्न मित्रम्
दिनेशः
(iii) अपने विद्यालय द्वारा आयोजित वनभोज कार्यक्रम में सम्मिलित होने हेतु पिता से अनुमति माँगते हुए संस्कृत में एक पत्र लिखें ।
उत्तर-
छात्रावासतः
‘क’ विद्यालयः
पटनानगरम्
तिथि: 15-2-2022
पूज्यपितृपादाः
सादरं प्रणामाः ।
अत्र कुशलम् तत्र अस्तु। मम विद्यालये जनवरी मासस्य प्रथम दिवसे वनभोजस्य आयोजनं भविष्यति । सर्वे छात्राः शिक्षकाश्च अस्मिन् कार्यक्रमे राजगृहं गमिष्यन्ति । अहमपि तत्र गन्तुमिच्छामि । एतत् सम्बन्धे भवतामनुमतिः
अपेक्ष्यते । कृपया गमनाय अनुमतिः दीयताम् ।
भवदीयः सुपुत्र
आलोकः ।
(iv) बड़े भाई की शादी में जाने हेतु अवकाश की स्वीकृति के लिए प्रधानाध्यापक को संस्कृत में पत्र लिखें।
उत्तर-
सेवायाम्
प्रधानाचार्यः महोदयः
राजकीय उच्च विद्यालयः समस्तीपुर ।
महाशयः
सविनयं निवेदनं अस्ति यत मम् अग्रजः विवाहः श्वः भविष्यति । अस्मात् कारणात् अहं विद्यालयम् आगन्तुम् असमर्थः अस्मि । अतः मह्यं दिनद्वयस्य अवकाशं प्रदाय भवन्तः माम् अनुग्रहणन्तु । तिथि: 10 फरवरी 2022
भवदीयः शिष्यः
अशोकः
कक्षा-X
Matric Sanskrit Model Paper Subjective Question 2022 Download PDF
संस्कृते अनुच्छेद – लेखनम् (07 अंक)
3. निम्नलिखित में से किसी एक विषय पर सात वाक्यों में एक अनुच्छेद लिखें :
(क) मम प्रियः नेता
(ख) वसन्त ऋतुः
(ग) रक्षाबंधन पर्वः
(घ) दुर्गापूजा
(ङ) व्यायामः
उत्तर-
(क) मम प्रियः नेता
मम प्रिय: नेता नीतीशकुमारः अस्ति । सः बिहारराज्यस्य मुख्यमंत्री । अस्य जन्म नालंदा मंडलान्तर्गते कल्याण बिगहा नाम्नि ग्रामे अभवत् । नीतीशकुमारः अतीव कुशाग्रबुद्धिः अस्ति । सः लोकसेवायां निष्णातः । तस्य विनम्रता सर्वे: प्रशंसनीया । बिहार राज्यस्य विकासे नीतीशकुमारस्य योगदानं अविस्मरणीयं अस्ति ।
(ख) वसन्त ऋतुः
वसन्तः रमणीया ऋतु अस्ति । तदा शीतकालस्य भीषण शीतलता न भवति । मन्दः वायुः वाति । विहगा: कूञ्जन्ति । विविधैः कुसुमैः वृक्षाः आच्छादिताः भवन्ति । कुसुमेषु भ्रमराः गुञ्जन्ति । धान्येन धरणी परिपूर्णा भवति । कृषकाः प्रसन्नाः दृश्यन्ते । कोकिला: गायन्ति । आमेषु मञ्जयः दृश्यन्ते । मञ्जरीभ्यः मधु स्रवते ।
(ग) रक्षाबंधन पर्वः
भारतं पर्वणां देशः अस्ति । पर्वसु रक्षाबन्धनस्य स्थानं विशेषतः महत्त्वपूर्णमस्ति । अयं रक्षाबन्धनोत्सवः हिन्दूजनानां पर्वः अस्ति । अयं पर्वःश्रावणमासस्य पूर्णिमायां तिथौ भवति । अयं भ्रातृ-भगिनीनाम् पर्वः अस्ति । अस्मिन् दिने भ्राता भगिनीं रक्षायै वचनं ददाति ।
(घ) दुर्गापूजा
भारतवर्षे अनेकानि पर्वाणि सन्ति । तेषु दुर्गापूजा प्रमुख अस्ति । इदं पर्व आश्विनमासे मान्यते । अयं उत्सवः आश्विनमासस्य शुक्लपक्षस्य प्रतिपदायाः आरंभ्य दशमीतिथिपर्यन्तं प्रचलति । सर्वतः दुर्गायाः प्रतिमा प्रतिस्थापिता क्रियते । श्रूयते यत् देवासुरसंग्रामे महिषासुरेण सह भयंकर युद्धम् प्रवृत्तम् । तस्मिन् विजयार्थं सर्वेदेवाः मिलित्वा संयुक्ता शक्तिं निर्याय अयुध्यन्त । अतः दुर्गापूजां शक्तिपूजापि कथ्यते ।
(ङ) व्यायामः
शरीरं धर्मस्य प्रथमं साधनम् अस्ति–’शरीरमाद्यं खलु धर्मसाधनम् ।’ शरीरस्य आरोग्यं व्यायामेन सिध्यति । यः व्यायामं करोति तस्य प्राणशक्त्या आपदः स्वयमेव दूरं गच्छन्ति । व्यायामेन शरीरे शुद्धरक्तसञ्चारः भवति । इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति । जठराग्निः दीप्तः भवति । परिवृद्धम् उदरं संकोचं गच्छति । मस्तिकम् उर्वरं भवति । अस्मिन् लोके जनेः वयोऽनुसारं कोऽपि व्यायामः अवश्यं करणीयः ।
10th Matric Sanskrit Model Paper Subjective Question 2022
संस्कृते अनुवादम् (06 अंक)
4. अधोलिखित में से किन्हीं छः वाक्यों का अनुवाद संस्कृत में करें:
(क) बालक को फल अच्छा लगता है ।
(ख) वह घर से विद्यालय जाता है ।
(ग) राजा ब्राह्मण को गाय देता है ।
(घ) राम एक आँख से काना है ।
(ङ) राम स्वभाव से सज्जन है ।
(च) भगवान् के बिना सुख नहीं है ।
छ) मूर्ख अध्ययन से भागता है ।
(ज) सीता राम की पत्नी थी ।
(झ) पटना का गोलघर प्रसिद्ध है।
(ब) पटना का संग्रहालय दर्शनीय है।
(ट) हमें व्याकरण पढ़ना चाहिए ।
(ठ) राम लक्ष्मण एवं सीता के साथ वन गये ।
उत्तर-
(क) बालकाय फलं रोचते ।
(ख) सः गृहात विद्यालयं आगच्छति ।
(ग) नृपः ब्राह्मणाय गां ददाति ।
(घ) रामः अक्ष्णा काणः अस्ति ।
(ङ) रामः प्रकृत्यः सुशीलः ।
(च) भगवद् बिना सुखं नास्ति ।
(छ) मूर्ख अध्ययनात् पलायति ।
(ज) सीता रामस्य पत्नी आसीत् ।
(झ) पाटलिपुत्रस्य गोलगृहं प्रसिद्ध अस्ति ।
(ब) पाटलिपुत्रस्य संग्रहालयः दर्शनीयः वर्तते ।
(ट) वयं व्याकरणं पठेयुः ।
(ठ) राम लक्ष्मणः सीतया सह वनं अगच्छन ।
Class 10th Matric Sanskrit Model Paper Subjective Question 2022
लघु उत्तरीय प्रश्न (16 अंक)
5. निम्नलिखित में से किन्हीं आठ प्रश्नों के उत्तर दें: 8×2=16
(क) गुरु के द्वारा शास्त्र का क्या लक्ष्य बतलाया गया है?
उत्तर-शास्त्र का अर्थ ज्ञान का शासक या निर्देशक तन्त्र है । मनुष्यों के कर्त्तव्य और अकर्त्तव्य विषयों की वह शिक्षा देता है । शास्त्र को ही
आजकल अध्ययन विषय कहते हैं । पश्चिमी देशों में शास्त्र को अनुशासन कहा जाता है । सांसारिक विषयों में अनुरक्ति अथवा विरक्ति, नित्य मानव रचित, कृतियों के द्वारा मानव को जो उपदेश दिया जाता है, उसे शास्त्र कहा जाता है । शास्त्र नित्य वेदरूप या मानव रचित ऋषियों आदि द्वारा प्रणीत होता है ।
Matric Sanskrit Model Paper Subjective Question 2022
(ख) वेदांगों के नाम लिखिए ।
उत्तर-वेदाङ्गशास्त्र छः हैं-वे शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष ।
(ग) आज कौन-कौन से आविष्कार विध्वंसक हैं ?
उत्तर-आजकल अत्याधुनिक अस्त्र-शस्त्र, आण्विक अस्त्र, जैविक अस्त्र इत्यादि अनेकों आविष्कार विध्वंसक हैं ।
(घ) असहिष्णुता का कारण-निवारण बताएँ ।
उत्तर-परस्पर द्वेष की भावना असहिणुता को जन्म देती है । इससे आपसी वैर उत्पन्न होती है । स्वार्थ, वैर को बढ़ाता है और असहिष्णुता का विकृत रूप प्रकट होता है । इसके निवारण का एक मात्र उपाय स्वार्थ का त्याग और परमार्थ या परोपकार की भावना का विकास है ।
Matric Sanskrit Model Paper Subjective Question 2022 Download
(ङ) किस कारण से मंदाकिनी का जल कलुषित हो गया है?
उत्तर-पशु समूहों द्वारा पीये जाने से मंदाकिनी का जल कलुषित हो गया है।
(च) मध्यकाल में भारतीय समाज क्यों दूषित हो गया था ?
उत्तर-मध्यकाल में अनेक गलत रीति-रिवाजों से भारतीय समाज दूषित हो गया था । जातिवाद, छूआछूत, अशिक्षा, विधवाओं की दुर्गति आदि अनेकों उदाहरण थे जो भारतीय समाज को अंधकूप की ओर ले जा रहे थे । दलित हिन्दू समाज को तिरस्कार कर धर्मपरिवर्तन शुरू कर दिए ।
(छ) रामप्रवेश की प्रतिष्ठा कहाँ-कहाँ देखी जा रही है ?
उत्तर-रामप्रवेश की प्रतिष्ठा अपने गांव, विद्यालय, महाविद्यालय, विश्वविद्यालय, अपने राज्य और केन्द्रीय प्रशासन में देखी जा रही है ।
(ज) नरक के तीन द्वार कौन कौन से है ?
उत्तर-काम, क्रोध और लोभ ये नरक के तीन द्वार हैं।
(झ) कुल की रक्षा कैसे होती है ?
उत्तर-कुल की रक्षा सदाचार से होती है ।
(ञ) पण्डित किसे कहा जाता है ?
उत्तर-जिसके कर्म को सर्दी-गर्मी, भय-आनंद, उन्नति-अवनति बाधा नहीं डालते हैं, उसे ही पंडित कहते हैं । इतना ही नहीं, सभी जीवों के रहस्य
को जाननेवाला, सभी कर्मों के कौशल को जाननेवाला तथा मनुष्यों के उन्नति के उपाय जाननेवाला भी पंडित कहलाता है ।
(ट) सभी जनों की देशभक्ति कैसी होनी चाहिए?
उत्तर-सभी जनों की देशभक्ति आकर्षक और दूसरों के लिए आदर्श रूप होनी चाहिए, जिससे दूसरे लोग उनसे प्रेरणा ग्रहण कर सकें ।
Matric Sanskrit Model Paper Subjective Question 2022
(ठ) हमारी भारतभूमि कैसी है ?
उत्तर-भारतीय धरा की पराकाष्ठता सर्वत्र विद्यमान है । स्वयं हरि इस भूमि पर अवतरित होकर अपने आपको धन्य मानते हैं । देवगण मातृभूमि का यशोगान करते हैं । वे कहते हैं कि वे पुरुष निश्चय ही धन्य हैं जो देवत्व के सान्निध्य में स्वयं को पाते हैं । इससे सुन्दर और क्या हो सकता है । मनुष्यों में जिनके द्वारा भारतभूमि में श्रीहरि को सेवा के योग्य जन्म प्राप्त हुआ है, ईश्वर की सेवा के लिए लालायित रहने वाले देवगण से भी श्रेष्ठ भारतवासी हैं ।
(ड) ‘अलसकथा’ पाठ में किसका वर्णन है ?
उत्तर-विद्यापति द्वारा रचित कथाग्रंथ ‘पुरुष परीक्षा’ नामक पुस्तक से लिया गया ‘अलसकथा’ मानव महत्त्व एवं दोषों के निराकरण की शिक्षा देता ” है । आलसियों के दान देने की इच्छा रखनेवाले वीरेश्वर ने यह जानने की उत्कंठा प्रकट की थी कि आलसी जीवन जीने की कला का कैसे निर्वहन करते हैं । इष्ट लाभ के लिए मेहनती भी आलसी का रूप लेकर पहुंचने लगते हैं। उनकी परीक्षा के लिए दानगृह में अग्नि प्रज्वलित की जाती है । ढोंगी भागने लगे । आलसी भागने के क्रम में गीले कपड़े से ढकने, घर में आग लगी है, यहाँ कोई धार्मिक नहीं है आदि की चर्चा करते हैं । आलसी केवल दया व करुणा के पात्र होते हैं ।
Matric Sanskrit Model Paper Subjective Question 2022
(ढ) मंगलम्’ पाठ के आधार पर सत्य का स्वरूप बतायें ।
उत्तर-सत्य की महत्ता का वर्णन करते हुए महर्षि वेदव्यास कहते हैं कि हमेशा सत्य की ही जीत होती है । मिथ्या (झूठ) कदापि नहीं जीतता । सत्य से ही देवलोक का रास्ता प्रशस्त है । मोक्ष प्राप्त करनेवाले ऋषि लोग सत्य को प्राप्त करने के लिए ही देवलोक जाते हैं, क्योंकि देवलोक सत्य का खजाना है ।
(ण) चन्द्रगुप्त मौर्य के काल में पाटलिपुत्र की रक्षा-व्यवस्था कैसी थी?
उत्तर-चन्द्रगुप्त मौर्य के काल में पाटलिपुत्र की रक्षा-व्यवस्था अत्यंत उत्कृष्ट थी जिसका विवरण मेगास्थनीज ने अपने संस्मरण में लिखा है ।
(त) आलसशाला के कर्मचारियों ने आलसियों की परीक्षा क्यों और कैसे ली?
उत्तर-विद्यापति द्वारा रचित कथाग्रंथ ‘पुरुष परीक्षा’ नामक पुस्तक से लिया गया ‘अलसकथा’ मानव महत्त्व एवं दोषों के निराकरण की शिक्षा देता है । आलसियों के दान देने की इच्छा रखनेवाले वीरेश्वर ने यह जानने की उत्कंठा प्रकट की थी कि आलसी जीवन जीने की कला का कैसे निर्वहन करते हैं । इष्ट लाभ के लिए मेहनती भी आलसी का रूप लेकर पहुँचने लगते हैं। उनकी परीक्षा के लिए दानगृह में अग्नि प्रज्वलित की जाती है । ढोंगी भागने लगे ।
आलसी भागने के क्रम में गीले कपड़े से ढकने, घर में आग लगी है, यहाँ कोई धार्मिक नहीं है आदि की चर्चा करते हैं। आलसी केवल करुणा के पात्र होते हैं । इस प्रकार आलसशाला के कर्मचारियों ने आलसियों की परीक्षा ली
Matric Sanskrit Model Paper Subjective Question 2022
बिहार बोर्ड मैट्रिक परीक्षा 2022 आएगा जल्दी देखें | |
Bihar Board 10th Official Model 2022 Download | Click Here |
Matric Sanskrit Model Paper Subjective Question 2022 Download PDF