भारतीयसंस्काराः | 10th Sanskrit Live Test 2022 | BSEB Class 10th Sanskrit Live Test 2022 | Leave a Comment / Bihar Board Matric Live Test 2023, Sanskrit / By dlsofficial 0% 500 भारतीयसंस्काराः | Bihar Board Class 10th Sanskrit Live Test 2022 DLS Education Mantu Sirभारतीयसंस्काराः 1 / 20 गुरुगृहे शिष्यः कान् पालयन् अध्ययनं करोति ? (A) अक्षराम्भ (B) शिक्षानियमान् (C) विवाह (D) शिक्षासंस्कारः 2 / 20 अंत्येष्टि संस्कारः कदा भवति ? (A) मरणादन्तरम् (B) पाणिग्रहणम् (C) जीवनस्य पूर्वम् (D) जीवने 3 / 20 अक्षरारभ्यः कीदृशः संस्कारः ? (A) अक्षाराम्भ (B) उपनयन (C) विवाह (D) शिक्षासंस्कार: 4 / 20 शैक्षणिकाः संस्काराः कति सन्ति ? . (A) पञ्चः (B) षष्ठः (C) त्रयः (D) द्वादशः 5 / 20 सप्तपदी क्रिया कस्मिन् संस्कारे विधीयते ? (A) अक्षराम्भ (B) उपनयन (C) विवाहे (D) शिक्षासंस्कारः 6 / 20 ‘भारतीय संस्कार’ कितने हैं? (A) 24 (A) 24 (C) 18 (C) 18 7 / 20 जन्मतः पूर्वं कति संस्काराः भवन्ति ? (A) पञ्चः (B) षष्ठः (C) त्रयः (D) षोडशः 8 / 20 कति संस्काराः भवन्ति ? (A) पञ्चदशः (B) पञ्चः (C) विशतिः (D) षोडशः 9 / 20 जन्मपूर्व संस्कार कितने हैं? (A) षट् (B) पञ्च (C) एकः (D) त्रयः 10 / 20 गृहस्थजीवनस्य एकः संस्कारः क ? (A) अक्षराम्भ (B) उपनयन (C) विवाह (D) शिक्षासंस्कार: 11 / 20 संस्काराः कति सन्ति ? (A) पञ्चः (B) षष्ठः (C) त्रयः (D) षोडशः 12 / 20 भारतीयों में संस्कार से किसका निर्माण होता है? (A) सहिष्णुत्व (B) व्यक्तित्व (B) व्यक्तित्व (D) मानवत्व 13 / 20 ‘भारतीयसंस्काराः’ पाठे भारतस्य किं रचयति ? … (A) सहिष्णुत्वम् (B) व्यक्तित्वम् (C) करुणत्वम् (D) मानवत्वम् 14 / 20 शिक्षा संबंधी कितने संस्कार हैं? (A) 2 (B) 3 (C) 5 (D) 6 15 / 20 सीमन्तोन्नयनं केषु संस्कारेषु गण्यते ? (A) शिक्षासंस्कारः (B) उपनयन (C) विवाह (D) जन्मपूर्वेषु 16 / 20 शैशवे कति संस्काराः भवन्ति ? (A) पञ्चः (B) षष्ठः (C) त्रयः (D) षोडशः 17 / 20 बचपन में कितने संस्कार हैं? (A) 2 (B) 4 (C) 5 (D) 6 18 / 20 संस्कारों को कितने भागों में बाँटा गया है? (A) 2 (B) 4 (C) 5 (D) 6 19 / 20 कः सीमितो व्यङ्ग्यरूपः प्रयुज्यते ? (A) विकारीशब्दः (B) अविकारीशब्द: (C) संस्कारशब्द: (D) ज्ञानशब्दः 20 / 20 संस्काराः प्रायेण कति विधाः सन्ति ? (A) पञ्चः (B) षष्ठः (C) त्रयः (D) द्वादशः कृपया इंतजार करे आपका रिजल्ट तैयार हो रहा है।............ Your score is The average score is 58% LinkedIn Facebook Twitter VKontakte 0% फिर से Test शुरू करें