Bihar Board Matric Live Test 2023Sanskrit भारतमहिमा | Bihar Board Class 10th Sanskrit Live Test 2022 By dlsofficial On Sep 24, 2021 0 Share 0% 0 भारतमहिमा | Bihar Board Class 10th Sanskrit Live Test 2022 DLS Education Mantu Sirभारतमहिमा 1 / 20 कति पुराणानि सन्ति ? (A) पञ्च (B) दश (C) पञ्चदश (D) अष्टादश 2 / 20 अस्माकं/अस्मदीया भारतीया धरा कीदृशी अस्ति ? (A) देवाः (B) मनुष्याः (C) जन्तवः (D) दानवाः 3 / 20 अस्माकं कर्तव्यरूपेण किं वर्तते ? (A) भारतं प्रति भक्तिः (B) संसारं प्रति आसक्तिः (C) ईश्वरं प्रति भक्तिः (D) पितरं प्रति भक्तिःभक्तिः 4 / 20 कस्य महिमा सर्वत्र गीयते ? (A) देवस्य (B) भारतस्य (C) विश्वस्य (D) पाटलिपुत्रस्य 5 / 20 . पुराणग्रंथस्य रचनाकारः कः ? (A) चाणक्यः (B) कालिदासः (C) महर्षि व्यासः (D) भर्तृहरिः 6 / 20 एतत् भारतम्……………..सदा पूजनीयम् । रिक्त स्थानानि पूरयत । (A) अस्माभिः (B) अस्मदीया (C) अस्माकम् (D) अस्मद् 7 / 20 भारतमहिमायाः आधुनिकी गीतस्य रचनाकारः कः ? (A) जयशंकर प्रसाद (B) डॉ. रामविलास चौधरी (C) डॉ. मिथिलेश कुमारी मिश्र (D) डॉ. गिरिजानन्दन मिश्र 8 / 20 भारतीया धरा कैः सेविता? (A) सागरैः (B) पर्वतैः (C) निझरैः (D) सागर पर्वत-निर्झरैः 9 / 20 किसकी महिमा सर्वत्र गायी जाती है? (A) देव (B) भारत (C) विश्व (D) पाटलिपुत्र 10 / 20 विशाला धरा का? (A) भारतीयता (B) राष्ट्रीयता (C) प्रान्तीयता (D) पंचायत 11 / 20 ‘भारतमहिमा’ पाठस्य रचनाकारः कः? (A) महात्मा विदुरः (B) महर्षि यास्कः (C) महर्षि वेदव्यासः (D) पं. रामस्वरूप शुक्लः 12 / 20 यैः………मुकुन्दसेवौपयिकं जन्म लब्धम् । रिक्त स्थानानि पूरयत । (A) भारतम् (B) विशाला (C) देवाः (D) भारताजिरे 13 / 20 पुराण के रचनाकार कौन है? (A) महात्मा विदुर (B) महर्षि वाल्मीकि (C) महर्षि वेदव्यास (D) कालिदास 14 / 20 …………भारतीया धरा विशाला। रिक्त स्थानानि पूरयत । (A) अस्मद् (B) अस्माभिः (C) अस्माकम् (D) अस्मदीया 15 / 20 ‘परा’ शब्दस्य अर्थः किम् अस्ति ? (A) सदा (B) सत्यम् (C) असत्यम् (D) श्रेष्ठा 16 / 20 के गीतकानि गायन्ति ? . (A) ईश्वरः (B) मनुष्याः (C) देवा (D) दानवाः 17 / 20 भारतस्य महिमा कुत्र गीयते ? (A) अत्र (B) तत्र (C) सर्वत्र (C) सर्वत्र (D) पाटलिपुत्रे 18 / 20 जगद गौरवं किम् ? (A) पाकिस्तानम् (B) भारतम् (C) बांग्लादेशम् (D) चीनं 19 / 20 . ……………..गीतकानि गायन्ति । रिक्त स्थानानि पूरयत। (A) देवाः (B) हरिः (C) अदेवाः (D) भारतम् 20 / 20 भारतस्य शोभया के प्रसन्ना भवन्ति ? (A) ईश्वरः (B) मनुष्याः (C) जन्तवः (D) दानवाः कृपया इंतजार करे आपका रिजल्ट तैयार हो रहा है।............ Your score is The average score is 0% LinkedIn Facebook Twitter VKontakte 0% फिर से Test शुरू करें 0 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail